A 442-6 Kriyāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 442/6
Title: Kriyāpaddhati
Dimensions: 23.7 x 10.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1334
Remarks:


Reel No. A 442-6 Inventory No. 31939

Title Kriyāpaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.7 x 10.2 cm

Folios 6

Lines per Folio 8

Foliation figures in both margins on the verso, in eh right under the abbreviation rāma.

Place of Deposit NAK

Accession No. 5/1334

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha kriyāpaddhatir likhyate ||

tatra prathamadinakṛtyaṃ tatra snānaprayogaḥ ||

adyetyādipūrvaguṇaviśiṣṭāyāṃ puṇyatithau || apasavyaṃ || amukagotrasyāmukapretasyorddhāchiṣṭa adho++++yo chiṣṭasparśāsparśamaraṇāvasare aṣṭaśalyārajasvalāmārjjāramūṣkamārjanīsparśa abhakṣaṇā gamyāgamanajānājñānakṛto preyapānādidoṣavināśanārthaṃ ṣaḍtriṃśadurmaraṇadoṣaparihārārthaṃ mūrddhādidehāvayavasaṃbhūvai prathamadivasanimittaṃ devabrāhmaṇasannidhau amukatīrthasnānam ahaṃ kariṣye || (fol. 1v1–8)

End

adyedyādipaṃcame[ʼ] hni +m aśrāddhaṃ saṃpūrṇaṃ agne sama śrāddhādhikāro[ʼ] stu || 5 || ṣaṣṭe marmasaṃbhūtiḥ || ācanamaḥ || adyetyādi | apasavyaṃ gotrasyāmukapretasyorddhāchiṣṭa adhā uchiṣṭhā ṣaḍtriṃśadurmaraṇadoṣaparihārārthaṃ ṣaṣṭeha (fol. 6v4–6)

Colophon

 (fol. )

Microfilm Details

Reel No. A 445/6

Date of Filming 10-11-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks double fol. of 4v–5r

Catalogued by AP

Date 19-08-2009

Bibliography