A 442-6 Kriyāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 442/6
Title: Kriyāpaddhati
Dimensions: 23.7 x 10.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1334
Remarks:
Reel No. A 442-6 Inventory No. 31939
Title Kriyāpaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.7 x 10.2 cm
Folios 6
Lines per Folio 8
Foliation figures in both margins on the verso, in eh right under the abbreviation rāma.
Place of Deposit NAK
Accession No. 5/1334
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha kriyāpaddhatir likhyate ||
tatra prathamadinakṛtyaṃ tatra snānaprayogaḥ ||
adyetyādipūrvaguṇaviśiṣṭāyāṃ puṇyatithau || apasavyaṃ || amukagotrasyāmukapretasyorddhāchiṣṭa adho++++yo chiṣṭasparśāsparśamaraṇāvasare aṣṭaśalyārajasvalāmārjjāramūṣkamārjanīsparśa abhakṣaṇā gamyāgamanajānājñānakṛto preyapānādidoṣavināśanārthaṃ ṣaḍtriṃśadurmaraṇadoṣaparihārārthaṃ mūrddhādidehāvayavasaṃbhūvai prathamadivasanimittaṃ devabrāhmaṇasannidhau amukatīrthasnānam ahaṃ kariṣye || (fol. 1v1–8)
End
adyedyādipaṃcame[ʼ] hni +m aśrāddhaṃ saṃpūrṇaṃ agne sama śrāddhādhikāro[ʼ] stu || 5 || ṣaṣṭe marmasaṃbhūtiḥ || ācanamaḥ || adyetyādi | apasavyaṃ gotrasyāmukapretasyorddhāchiṣṭa adhā uchiṣṭhā ṣaḍtriṃśadurmaraṇadoṣaparihārārthaṃ ṣaṣṭeha (fol. 6v4–6)
Colophon
(fol. )
Microfilm Details
Reel No. A 445/6
Date of Filming 10-11-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks double fol. of 4v–5r
Catalogued by AP
Date 19-08-2009
Bibliography